A 568-1 Rūpāvatāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 568/1
Title: Rūpāvatāra
Dimensions: 29.6 x 8.9 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5499
Remarks: by Dharmakīrti, subantāvatāra; A1193/7(fo


Reel No. A 568-1

Inventory No.: 57951

Reel No.: A 0568/01

Title Rūpāvatāra

Author Dharmakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Materialpaper

State incomplete

Size 29.6 x 8.9 cm

Folios 80

Lines per Folio 7

Foliation figures in the middle of the rigth-hand margin on the verso

King

Place of Deposit NAK

Accession No. 5/5499

Manuscript Features

The available folios are 1–24, 28–55, 57, 60–62, 64–66 and 74–91.

There are two exps of fols 21v–22r, 22v–23r and 32v–33r.

Short comments are written on the margins.

Excerpts

Beginning

❖ oṃ sarasvatyai namaḥ ||

sarvvajñam anantaguṇaṃ praṇamya bālaprabodhanārtham ahaṃ rūpāvatāram alpaḥsukalāpam ṛjuṃ kariṣyāmi ||

yenākṣarasamāmnāyam adhigamya maheśvarāt |

kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ ||

kṛtā sukṛtinā ceyaṃ prakṛyā dharmmakīrttinā |

potānāṃ potavatkṣipraṃ śabdābdhau pāragāmināṃ || (fol. 1v, 1–3)

End

tasya samūhaḥ tasyeti ṣaṣṭhī samarthāt samūha ity etasminn arthe yathāvihitaṃ pratyayo bhavati ity aṇ śukānāṃ samūhaḥ śaukam ityādi || apūpānāṃ samūha iti vigrahe acittahastīdhenoṣṭhak aci tu rācino hastidhenuśabdābhyoñ samūhārthe ṭhak bhavati ik ādeśaḥ āpūpikaṃ hāstikam ity atra ṭer ity adhikṛtya nasūddhite der lopo bhavati dhenukam ity atra isu suktāntāt ka iti ṭhasya kādeśaḥ ṣṭhākaraṇam adhīte iti vigrahe tadadhīte tadveda | tad iti dvitīyāsamarthāt (fol. 91v, 4–7)

Colophon

Microfilm Details

Reel No.:A 0568/01

Date of Filming 16-05-1973

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 05-11-2009

Bibliography