A 568-1 Rūpāvatāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 568/1
Title: Rūpāvatāra
Dimensions: 29.6 x 8.9 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/5499
Remarks: by Dharmakīrti, subantāvatāra; A1193/7(fo
Reel No. A 568-1
Inventory No.: 57951
Reel No.: A 0568/01
Title Rūpāvatāra
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Materialpaper
State incomplete
Size 29.6 x 8.9 cm
Folios 80
Lines per Folio 7
Foliation figures in the middle of the rigth-hand margin on the verso
King
Place of Deposit NAK
Accession No. 5/5499
Manuscript Features
The available folios are 1–24, 28–55, 57, 60–62, 64–66 and 74–91.
There are two exps of fols 21v–22r, 22v–23r and 32v–33r.
Short comments are written on the margins.
Excerpts
Beginning
❖ oṃ sarasvatyai namaḥ ||
sarvvajñam anantaguṇaṃ praṇamya bālaprabodhanārtham ahaṃ rūpāvatāram alpaḥsukalāpam ṛjuṃ kariṣyāmi ||
yenākṣarasamāmnāyam adhigamya maheśvarāt |
kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ ||
kṛtā sukṛtinā ceyaṃ prakṛyā dharmmakīrttinā |
potānāṃ potavatkṣipraṃ śabdābdhau pāragāmināṃ || (fol. 1v, 1–3)
End
tasya samūhaḥ tasyeti ṣaṣṭhī samarthāt samūha ity etasminn arthe yathāvihitaṃ pratyayo bhavati ity aṇ śukānāṃ samūhaḥ śaukam ityādi || apūpānāṃ samūha iti vigrahe acittahastīdhenoṣṭhak aci tu rācino hastidhenuśabdābhyoñ samūhārthe ṭhak bhavati ik ādeśaḥ āpūpikaṃ hāstikam ity atra ṭer ity adhikṛtya nasūddhite der lopo bhavati dhenukam ity atra isu suktāntāt ka iti ṭhasya kādeśaḥ ṣṭhākaraṇam adhīte iti vigrahe tadadhīte tadveda | tad iti dvitīyāsamarthāt (fol. 91v, 4–7)
Colophon
Microfilm Details
Reel No.:A 0568/01
Date of Filming 16-05-1973
Exposures 83
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 05-11-2009
Bibliography